Declension table of ?munivṛkṣa

Deva

MasculineSingularDualPlural
Nominativemunivṛkṣaḥ munivṛkṣau munivṛkṣāḥ
Vocativemunivṛkṣa munivṛkṣau munivṛkṣāḥ
Accusativemunivṛkṣam munivṛkṣau munivṛkṣān
Instrumentalmunivṛkṣeṇa munivṛkṣābhyām munivṛkṣaiḥ munivṛkṣebhiḥ
Dativemunivṛkṣāya munivṛkṣābhyām munivṛkṣebhyaḥ
Ablativemunivṛkṣāt munivṛkṣābhyām munivṛkṣebhyaḥ
Genitivemunivṛkṣasya munivṛkṣayoḥ munivṛkṣāṇām
Locativemunivṛkṣe munivṛkṣayoḥ munivṛkṣeṣu

Compound munivṛkṣa -

Adverb -munivṛkṣam -munivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria