Declension table of ?munisevita

Deva

MasculineSingularDualPlural
Nominativemunisevitaḥ munisevitau munisevitāḥ
Vocativemunisevita munisevitau munisevitāḥ
Accusativemunisevitam munisevitau munisevitān
Instrumentalmunisevitena munisevitābhyām munisevitaiḥ munisevitebhiḥ
Dativemunisevitāya munisevitābhyām munisevitebhyaḥ
Ablativemunisevitāt munisevitābhyām munisevitebhyaḥ
Genitivemunisevitasya munisevitayoḥ munisevitānām
Locativemunisevite munisevitayoḥ muniseviteṣu

Compound munisevita -

Adverb -munisevitam -munisevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria