Declension table of ?munīśvarīyapāṭīsāra

Deva

MasculineSingularDualPlural
Nominativemunīśvarīyapāṭīsāraḥ munīśvarīyapāṭīsārau munīśvarīyapāṭīsārāḥ
Vocativemunīśvarīyapāṭīsāra munīśvarīyapāṭīsārau munīśvarīyapāṭīsārāḥ
Accusativemunīśvarīyapāṭīsāram munīśvarīyapāṭīsārau munīśvarīyapāṭīsārān
Instrumentalmunīśvarīyapāṭīsāreṇa munīśvarīyapāṭīsārābhyām munīśvarīyapāṭīsāraiḥ munīśvarīyapāṭīsārebhiḥ
Dativemunīśvarīyapāṭīsārāya munīśvarīyapāṭīsārābhyām munīśvarīyapāṭīsārebhyaḥ
Ablativemunīśvarīyapāṭīsārāt munīśvarīyapāṭīsārābhyām munīśvarīyapāṭīsārebhyaḥ
Genitivemunīśvarīyapāṭīsārasya munīśvarīyapāṭīsārayoḥ munīśvarīyapāṭīsārāṇām
Locativemunīśvarīyapāṭīsāre munīśvarīyapāṭīsārayoḥ munīśvarīyapāṭīsāreṣu

Compound munīśvarīyapāṭīsāra -

Adverb -munīśvarīyapāṭīsāram -munīśvarīyapāṭīsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria