Declension table of ?munīśa

Deva

MasculineSingularDualPlural
Nominativemunīśaḥ munīśau munīśāḥ
Vocativemunīśa munīśau munīśāḥ
Accusativemunīśam munīśau munīśān
Instrumentalmunīśena munīśābhyām munīśaiḥ munīśebhiḥ
Dativemunīśāya munīśābhyām munīśebhyaḥ
Ablativemunīśāt munīśābhyām munīśebhyaḥ
Genitivemunīśasya munīśayoḥ munīśānām
Locativemunīśe munīśayoḥ munīśeṣu

Compound munīśa -

Adverb -munīśam -munīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria