Declension table of ?munigāthā

Deva

FeminineSingularDualPlural
Nominativemunigāthā munigāthe munigāthāḥ
Vocativemunigāthe munigāthe munigāthāḥ
Accusativemunigāthām munigāthe munigāthāḥ
Instrumentalmunigāthayā munigāthābhyām munigāthābhiḥ
Dativemunigāthāyai munigāthābhyām munigāthābhyaḥ
Ablativemunigāthāyāḥ munigāthābhyām munigāthābhyaḥ
Genitivemunigāthāyāḥ munigāthayoḥ munigāthānām
Locativemunigāthāyām munigāthayoḥ munigāthāsu

Adverb -munigātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria