Declension table of ?munibhāvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativemunibhāvaprakāśikā munibhāvaprakāśike munibhāvaprakāśikāḥ
Vocativemunibhāvaprakāśike munibhāvaprakāśike munibhāvaprakāśikāḥ
Accusativemunibhāvaprakāśikām munibhāvaprakāśike munibhāvaprakāśikāḥ
Instrumentalmunibhāvaprakāśikayā munibhāvaprakāśikābhyām munibhāvaprakāśikābhiḥ
Dativemunibhāvaprakāśikāyai munibhāvaprakāśikābhyām munibhāvaprakāśikābhyaḥ
Ablativemunibhāvaprakāśikāyāḥ munibhāvaprakāśikābhyām munibhāvaprakāśikābhyaḥ
Genitivemunibhāvaprakāśikāyāḥ munibhāvaprakāśikayoḥ munibhāvaprakāśikānām
Locativemunibhāvaprakāśikāyām munibhāvaprakāśikayoḥ munibhāvaprakāśikāsu

Adverb -munibhāvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria