Declension table of ?mumukṣusarvasvasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemumukṣusarvasvasārasaṅgrahaḥ mumukṣusarvasvasārasaṅgrahau mumukṣusarvasvasārasaṅgrahāḥ
Vocativemumukṣusarvasvasārasaṅgraha mumukṣusarvasvasārasaṅgrahau mumukṣusarvasvasārasaṅgrahāḥ
Accusativemumukṣusarvasvasārasaṅgraham mumukṣusarvasvasārasaṅgrahau mumukṣusarvasvasārasaṅgrahān
Instrumentalmumukṣusarvasvasārasaṅgraheṇa mumukṣusarvasvasārasaṅgrahābhyām mumukṣusarvasvasārasaṅgrahaiḥ mumukṣusarvasvasārasaṅgrahebhiḥ
Dativemumukṣusarvasvasārasaṅgrahāya mumukṣusarvasvasārasaṅgrahābhyām mumukṣusarvasvasārasaṅgrahebhyaḥ
Ablativemumukṣusarvasvasārasaṅgrahāt mumukṣusarvasvasārasaṅgrahābhyām mumukṣusarvasvasārasaṅgrahebhyaḥ
Genitivemumukṣusarvasvasārasaṅgrahasya mumukṣusarvasvasārasaṅgrahayoḥ mumukṣusarvasvasārasaṅgrahāṇām
Locativemumukṣusarvasvasārasaṅgrahe mumukṣusarvasvasārasaṅgrahayoḥ mumukṣusarvasvasārasaṅgraheṣu

Compound mumukṣusarvasvasārasaṅgraha -

Adverb -mumukṣusarvasvasārasaṅgraham -mumukṣusarvasvasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria