Declension table of ?mumukṣusārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemumukṣusārasaṅgrahaḥ mumukṣusārasaṅgrahau mumukṣusārasaṅgrahāḥ
Vocativemumukṣusārasaṅgraha mumukṣusārasaṅgrahau mumukṣusārasaṅgrahāḥ
Accusativemumukṣusārasaṅgraham mumukṣusārasaṅgrahau mumukṣusārasaṅgrahān
Instrumentalmumukṣusārasaṅgraheṇa mumukṣusārasaṅgrahābhyām mumukṣusārasaṅgrahaiḥ mumukṣusārasaṅgrahebhiḥ
Dativemumukṣusārasaṅgrahāya mumukṣusārasaṅgrahābhyām mumukṣusārasaṅgrahebhyaḥ
Ablativemumukṣusārasaṅgrahāt mumukṣusārasaṅgrahābhyām mumukṣusārasaṅgrahebhyaḥ
Genitivemumukṣusārasaṅgrahasya mumukṣusārasaṅgrahayoḥ mumukṣusārasaṅgrahāṇām
Locativemumukṣusārasaṅgrahe mumukṣusārasaṅgrahayoḥ mumukṣusārasaṅgraheṣu

Compound mumukṣusārasaṅgraha -

Adverb -mumukṣusārasaṅgraham -mumukṣusārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria