Declension table of ?mumukṣumāhātmya

Deva

NeuterSingularDualPlural
Nominativemumukṣumāhātmyam mumukṣumāhātmye mumukṣumāhātmyāni
Vocativemumukṣumāhātmya mumukṣumāhātmye mumukṣumāhātmyāni
Accusativemumukṣumāhātmyam mumukṣumāhātmye mumukṣumāhātmyāni
Instrumentalmumukṣumāhātmyena mumukṣumāhātmyābhyām mumukṣumāhātmyaiḥ
Dativemumukṣumāhātmyāya mumukṣumāhātmyābhyām mumukṣumāhātmyebhyaḥ
Ablativemumukṣumāhātmyāt mumukṣumāhātmyābhyām mumukṣumāhātmyebhyaḥ
Genitivemumukṣumāhātmyasya mumukṣumāhātmyayoḥ mumukṣumāhātmyānām
Locativemumukṣumāhātmye mumukṣumāhātmyayoḥ mumukṣumāhātmyeṣu

Compound mumukṣumāhātmya -

Adverb -mumukṣumāhātmyam -mumukṣumāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria