Declension table of ?mumuṣiṣu

Deva

NeuterSingularDualPlural
Nominativemumuṣiṣu mumuṣiṣuṇī mumuṣiṣūṇi
Vocativemumuṣiṣu mumuṣiṣuṇī mumuṣiṣūṇi
Accusativemumuṣiṣu mumuṣiṣuṇī mumuṣiṣūṇi
Instrumentalmumuṣiṣuṇā mumuṣiṣubhyām mumuṣiṣubhiḥ
Dativemumuṣiṣuṇe mumuṣiṣubhyām mumuṣiṣubhyaḥ
Ablativemumuṣiṣuṇaḥ mumuṣiṣubhyām mumuṣiṣubhyaḥ
Genitivemumuṣiṣuṇaḥ mumuṣiṣuṇoḥ mumuṣiṣūṇām
Locativemumuṣiṣuṇi mumuṣiṣuṇoḥ mumuṣiṣuṣu

Compound mumuṣiṣu -

Adverb -mumuṣiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria