Declension table of ?mumokṣayiṣu

Deva

NeuterSingularDualPlural
Nominativemumokṣayiṣu mumokṣayiṣuṇī mumokṣayiṣūṇi
Vocativemumokṣayiṣu mumokṣayiṣuṇī mumokṣayiṣūṇi
Accusativemumokṣayiṣu mumokṣayiṣuṇī mumokṣayiṣūṇi
Instrumentalmumokṣayiṣuṇā mumokṣayiṣubhyām mumokṣayiṣubhiḥ
Dativemumokṣayiṣuṇe mumokṣayiṣubhyām mumokṣayiṣubhyaḥ
Ablativemumokṣayiṣuṇaḥ mumokṣayiṣubhyām mumokṣayiṣubhyaḥ
Genitivemumokṣayiṣuṇaḥ mumokṣayiṣuṇoḥ mumokṣayiṣūṇām
Locativemumokṣayiṣuṇi mumokṣayiṣuṇoḥ mumokṣayiṣuṣu

Compound mumokṣayiṣu -

Adverb -mumokṣayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria