Declension table of ?mumokṣayiṣu

Deva

MasculineSingularDualPlural
Nominativemumokṣayiṣuḥ mumokṣayiṣū mumokṣayiṣavaḥ
Vocativemumokṣayiṣo mumokṣayiṣū mumokṣayiṣavaḥ
Accusativemumokṣayiṣum mumokṣayiṣū mumokṣayiṣūn
Instrumentalmumokṣayiṣuṇā mumokṣayiṣubhyām mumokṣayiṣubhiḥ
Dativemumokṣayiṣave mumokṣayiṣubhyām mumokṣayiṣubhyaḥ
Ablativemumokṣayiṣoḥ mumokṣayiṣubhyām mumokṣayiṣubhyaḥ
Genitivemumokṣayiṣoḥ mumokṣayiṣvoḥ mumokṣayiṣūṇām
Locativemumokṣayiṣau mumokṣayiṣvoḥ mumokṣayiṣuṣu

Compound mumokṣayiṣu -

Adverb -mumokṣayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria