Declension table of ?mukuritā

Deva

FeminineSingularDualPlural
Nominativemukuritā mukurite mukuritāḥ
Vocativemukurite mukurite mukuritāḥ
Accusativemukuritām mukurite mukuritāḥ
Instrumentalmukuritayā mukuritābhyām mukuritābhiḥ
Dativemukuritāyai mukuritābhyām mukuritābhyaḥ
Ablativemukuritāyāḥ mukuritābhyām mukuritābhyaḥ
Genitivemukuritāyāḥ mukuritayoḥ mukuritānām
Locativemukuritāyām mukuritayoḥ mukuritāsu

Adverb -mukuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria