Declension table of ?mukundabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativemukundabhaṭṭaḥ mukundabhaṭṭau mukundabhaṭṭāḥ
Vocativemukundabhaṭṭa mukundabhaṭṭau mukundabhaṭṭāḥ
Accusativemukundabhaṭṭam mukundabhaṭṭau mukundabhaṭṭān
Instrumentalmukundabhaṭṭena mukundabhaṭṭābhyām mukundabhaṭṭaiḥ mukundabhaṭṭebhiḥ
Dativemukundabhaṭṭāya mukundabhaṭṭābhyām mukundabhaṭṭebhyaḥ
Ablativemukundabhaṭṭāt mukundabhaṭṭābhyām mukundabhaṭṭebhyaḥ
Genitivemukundabhaṭṭasya mukundabhaṭṭayoḥ mukundabhaṭṭānām
Locativemukundabhaṭṭe mukundabhaṭṭayoḥ mukundabhaṭṭeṣu

Compound mukundabhaṭṭa -

Adverb -mukundabhaṭṭam -mukundabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria