Declension table of ?mukundāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemukundāṣṭakam mukundāṣṭake mukundāṣṭakāni
Vocativemukundāṣṭaka mukundāṣṭake mukundāṣṭakāni
Accusativemukundāṣṭakam mukundāṣṭake mukundāṣṭakāni
Instrumentalmukundāṣṭakena mukundāṣṭakābhyām mukundāṣṭakaiḥ
Dativemukundāṣṭakāya mukundāṣṭakābhyām mukundāṣṭakebhyaḥ
Ablativemukundāṣṭakāt mukundāṣṭakābhyām mukundāṣṭakebhyaḥ
Genitivemukundāṣṭakasya mukundāṣṭakayoḥ mukundāṣṭakānām
Locativemukundāṣṭake mukundāṣṭakayoḥ mukundāṣṭakeṣu

Compound mukundāṣṭaka -

Adverb -mukundāṣṭakam -mukundāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria