Declension table of ?mukulīkṛta

Deva

MasculineSingularDualPlural
Nominativemukulīkṛtaḥ mukulīkṛtau mukulīkṛtāḥ
Vocativemukulīkṛta mukulīkṛtau mukulīkṛtāḥ
Accusativemukulīkṛtam mukulīkṛtau mukulīkṛtān
Instrumentalmukulīkṛtena mukulīkṛtābhyām mukulīkṛtaiḥ mukulīkṛtebhiḥ
Dativemukulīkṛtāya mukulīkṛtābhyām mukulīkṛtebhyaḥ
Ablativemukulīkṛtāt mukulīkṛtābhyām mukulīkṛtebhyaḥ
Genitivemukulīkṛtasya mukulīkṛtayoḥ mukulīkṛtānām
Locativemukulīkṛte mukulīkṛtayoḥ mukulīkṛteṣu

Compound mukulīkṛta -

Adverb -mukulīkṛtam -mukulīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria