Declension table of ?mukulībhāva

Deva

MasculineSingularDualPlural
Nominativemukulībhāvaḥ mukulībhāvau mukulībhāvāḥ
Vocativemukulībhāva mukulībhāvau mukulībhāvāḥ
Accusativemukulībhāvam mukulībhāvau mukulībhāvān
Instrumentalmukulībhāvena mukulībhāvābhyām mukulībhāvaiḥ mukulībhāvebhiḥ
Dativemukulībhāvāya mukulībhāvābhyām mukulībhāvebhyaḥ
Ablativemukulībhāvāt mukulībhāvābhyām mukulībhāvebhyaḥ
Genitivemukulībhāvasya mukulībhāvayoḥ mukulībhāvānām
Locativemukulībhāve mukulībhāvayoḥ mukulībhāveṣu

Compound mukulībhāva -

Adverb -mukulībhāvam -mukulībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria