Declension table of ?mukuṭeśvarī

Deva

FeminineSingularDualPlural
Nominativemukuṭeśvarī mukuṭeśvaryau mukuṭeśvaryaḥ
Vocativemukuṭeśvari mukuṭeśvaryau mukuṭeśvaryaḥ
Accusativemukuṭeśvarīm mukuṭeśvaryau mukuṭeśvarīḥ
Instrumentalmukuṭeśvaryā mukuṭeśvarībhyām mukuṭeśvarībhiḥ
Dativemukuṭeśvaryai mukuṭeśvarībhyām mukuṭeśvarībhyaḥ
Ablativemukuṭeśvaryāḥ mukuṭeśvarībhyām mukuṭeśvarībhyaḥ
Genitivemukuṭeśvaryāḥ mukuṭeśvaryoḥ mukuṭeśvarīṇām
Locativemukuṭeśvaryām mukuṭeśvaryoḥ mukuṭeśvarīṣu

Compound mukuṭeśvari - mukuṭeśvarī -

Adverb -mukuṭeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria