Declension table of ?mukuṭeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemukuṭeśvaratīrtham mukuṭeśvaratīrthe mukuṭeśvaratīrthāni
Vocativemukuṭeśvaratīrtha mukuṭeśvaratīrthe mukuṭeśvaratīrthāni
Accusativemukuṭeśvaratīrtham mukuṭeśvaratīrthe mukuṭeśvaratīrthāni
Instrumentalmukuṭeśvaratīrthena mukuṭeśvaratīrthābhyām mukuṭeśvaratīrthaiḥ
Dativemukuṭeśvaratīrthāya mukuṭeśvaratīrthābhyām mukuṭeśvaratīrthebhyaḥ
Ablativemukuṭeśvaratīrthāt mukuṭeśvaratīrthābhyām mukuṭeśvaratīrthebhyaḥ
Genitivemukuṭeśvaratīrthasya mukuṭeśvaratīrthayoḥ mukuṭeśvaratīrthānām
Locativemukuṭeśvaratīrthe mukuṭeśvaratīrthayoḥ mukuṭeśvaratīrtheṣu

Compound mukuṭeśvaratīrtha -

Adverb -mukuṭeśvaratīrtham -mukuṭeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria