Declension table of ?mukuṭeśvara

Deva

MasculineSingularDualPlural
Nominativemukuṭeśvaraḥ mukuṭeśvarau mukuṭeśvarāḥ
Vocativemukuṭeśvara mukuṭeśvarau mukuṭeśvarāḥ
Accusativemukuṭeśvaram mukuṭeśvarau mukuṭeśvarān
Instrumentalmukuṭeśvareṇa mukuṭeśvarābhyām mukuṭeśvaraiḥ mukuṭeśvarebhiḥ
Dativemukuṭeśvarāya mukuṭeśvarābhyām mukuṭeśvarebhyaḥ
Ablativemukuṭeśvarāt mukuṭeśvarābhyām mukuṭeśvarebhyaḥ
Genitivemukuṭeśvarasya mukuṭeśvarayoḥ mukuṭeśvarāṇām
Locativemukuṭeśvare mukuṭeśvarayoḥ mukuṭeśvareṣu

Compound mukuṭeśvara -

Adverb -mukuṭeśvaram -mukuṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria