Declension table of ?mukuṭekārṣāpaṇa

Deva

NeuterSingularDualPlural
Nominativemukuṭekārṣāpaṇam mukuṭekārṣāpaṇe mukuṭekārṣāpaṇāni
Vocativemukuṭekārṣāpaṇa mukuṭekārṣāpaṇe mukuṭekārṣāpaṇāni
Accusativemukuṭekārṣāpaṇam mukuṭekārṣāpaṇe mukuṭekārṣāpaṇāni
Instrumentalmukuṭekārṣāpaṇena mukuṭekārṣāpaṇābhyām mukuṭekārṣāpaṇaiḥ
Dativemukuṭekārṣāpaṇāya mukuṭekārṣāpaṇābhyām mukuṭekārṣāpaṇebhyaḥ
Ablativemukuṭekārṣāpaṇāt mukuṭekārṣāpaṇābhyām mukuṭekārṣāpaṇebhyaḥ
Genitivemukuṭekārṣāpaṇasya mukuṭekārṣāpaṇayoḥ mukuṭekārṣāpaṇānām
Locativemukuṭekārṣāpaṇe mukuṭekārṣāpaṇayoḥ mukuṭekārṣāpaṇeṣu

Compound mukuṭekārṣāpaṇa -

Adverb -mukuṭekārṣāpaṇam -mukuṭekārṣāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria