Declension table of ?mukuṣṭhaka

Deva

MasculineSingularDualPlural
Nominativemukuṣṭhakaḥ mukuṣṭhakau mukuṣṭhakāḥ
Vocativemukuṣṭhaka mukuṣṭhakau mukuṣṭhakāḥ
Accusativemukuṣṭhakam mukuṣṭhakau mukuṣṭhakān
Instrumentalmukuṣṭhakena mukuṣṭhakābhyām mukuṣṭhakaiḥ mukuṣṭhakebhiḥ
Dativemukuṣṭhakāya mukuṣṭhakābhyām mukuṣṭhakebhyaḥ
Ablativemukuṣṭhakāt mukuṣṭhakābhyām mukuṣṭhakebhyaḥ
Genitivemukuṣṭhakasya mukuṣṭhakayoḥ mukuṣṭhakānām
Locativemukuṣṭhake mukuṣṭhakayoḥ mukuṣṭhakeṣu

Compound mukuṣṭhaka -

Adverb -mukuṣṭhakam -mukuṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria