Declension table of ?mukuṣṭha

Deva

NeuterSingularDualPlural
Nominativemukuṣṭham mukuṣṭhe mukuṣṭhāni
Vocativemukuṣṭha mukuṣṭhe mukuṣṭhāni
Accusativemukuṣṭham mukuṣṭhe mukuṣṭhāni
Instrumentalmukuṣṭhena mukuṣṭhābhyām mukuṣṭhaiḥ
Dativemukuṣṭhāya mukuṣṭhābhyām mukuṣṭhebhyaḥ
Ablativemukuṣṭhāt mukuṣṭhābhyām mukuṣṭhebhyaḥ
Genitivemukuṣṭhasya mukuṣṭhayoḥ mukuṣṭhānām
Locativemukuṣṭhe mukuṣṭhayoḥ mukuṣṭheṣu

Compound mukuṣṭha -

Adverb -mukuṣṭham -mukuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria