Declension table of ?mukuṣṭha

Deva

MasculineSingularDualPlural
Nominativemukuṣṭhaḥ mukuṣṭhau mukuṣṭhāḥ
Vocativemukuṣṭha mukuṣṭhau mukuṣṭhāḥ
Accusativemukuṣṭham mukuṣṭhau mukuṣṭhān
Instrumentalmukuṣṭhena mukuṣṭhābhyām mukuṣṭhaiḥ mukuṣṭhebhiḥ
Dativemukuṣṭhāya mukuṣṭhābhyām mukuṣṭhebhyaḥ
Ablativemukuṣṭhāt mukuṣṭhābhyām mukuṣṭhebhyaḥ
Genitivemukuṣṭhasya mukuṣṭhayoḥ mukuṣṭhānām
Locativemukuṣṭhe mukuṣṭhayoḥ mukuṣṭheṣu

Compound mukuṣṭha -

Adverb -mukuṣṭham -mukuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria