Declension table of ?muktivādarahasya

Deva

NeuterSingularDualPlural
Nominativemuktivādarahasyam muktivādarahasye muktivādarahasyāni
Vocativemuktivādarahasya muktivādarahasye muktivādarahasyāni
Accusativemuktivādarahasyam muktivādarahasye muktivādarahasyāni
Instrumentalmuktivādarahasyena muktivādarahasyābhyām muktivādarahasyaiḥ
Dativemuktivādarahasyāya muktivādarahasyābhyām muktivādarahasyebhyaḥ
Ablativemuktivādarahasyāt muktivādarahasyābhyām muktivādarahasyebhyaḥ
Genitivemuktivādarahasyasya muktivādarahasyayoḥ muktivādarahasyānām
Locativemuktivādarahasye muktivādarahasyayoḥ muktivādarahasyeṣu

Compound muktivādarahasya -

Adverb -muktivādarahasyam -muktivādarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria