Declension table of ?muktisaptaśatī

Deva

FeminineSingularDualPlural
Nominativemuktisaptaśatī muktisaptaśatyau muktisaptaśatyaḥ
Vocativemuktisaptaśati muktisaptaśatyau muktisaptaśatyaḥ
Accusativemuktisaptaśatīm muktisaptaśatyau muktisaptaśatīḥ
Instrumentalmuktisaptaśatyā muktisaptaśatībhyām muktisaptaśatībhiḥ
Dativemuktisaptaśatyai muktisaptaśatībhyām muktisaptaśatībhyaḥ
Ablativemuktisaptaśatyāḥ muktisaptaśatībhyām muktisaptaśatībhyaḥ
Genitivemuktisaptaśatyāḥ muktisaptaśatyoḥ muktisaptaśatīnām
Locativemuktisaptaśatyām muktisaptaśatyoḥ muktisaptaśatīṣu

Compound muktisaptaśati - muktisaptaśatī -

Adverb -muktisaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria