Declension table of ?muktipati

Deva

MasculineSingularDualPlural
Nominativemuktipatiḥ muktipatī muktipatayaḥ
Vocativemuktipate muktipatī muktipatayaḥ
Accusativemuktipatim muktipatī muktipatīn
Instrumentalmuktipatinā muktipatibhyām muktipatibhiḥ
Dativemuktipataye muktipatibhyām muktipatibhyaḥ
Ablativemuktipateḥ muktipatibhyām muktipatibhyaḥ
Genitivemuktipateḥ muktipatyoḥ muktipatīnām
Locativemuktipatau muktipatyoḥ muktipatiṣu

Compound muktipati -

Adverb -muktipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria