Declension table of ?muktimatī

Deva

FeminineSingularDualPlural
Nominativemuktimatī muktimatyau muktimatyaḥ
Vocativemuktimati muktimatyau muktimatyaḥ
Accusativemuktimatīm muktimatyau muktimatīḥ
Instrumentalmuktimatyā muktimatībhyām muktimatībhiḥ
Dativemuktimatyai muktimatībhyām muktimatībhyaḥ
Ablativemuktimatyāḥ muktimatībhyām muktimatībhyaḥ
Genitivemuktimatyāḥ muktimatyoḥ muktimatīnām
Locativemuktimatyām muktimatyoḥ muktimatīṣu

Compound muktimati - muktimatī -

Adverb -muktimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria