Declension table of ?muktimaṇḍapa

Deva

MasculineSingularDualPlural
Nominativemuktimaṇḍapaḥ muktimaṇḍapau muktimaṇḍapāḥ
Vocativemuktimaṇḍapa muktimaṇḍapau muktimaṇḍapāḥ
Accusativemuktimaṇḍapam muktimaṇḍapau muktimaṇḍapān
Instrumentalmuktimaṇḍapena muktimaṇḍapābhyām muktimaṇḍapaiḥ muktimaṇḍapebhiḥ
Dativemuktimaṇḍapāya muktimaṇḍapābhyām muktimaṇḍapebhyaḥ
Ablativemuktimaṇḍapāt muktimaṇḍapābhyām muktimaṇḍapebhyaḥ
Genitivemuktimaṇḍapasya muktimaṇḍapayoḥ muktimaṇḍapānām
Locativemuktimaṇḍape muktimaṇḍapayoḥ muktimaṇḍapeṣu

Compound muktimaṇḍapa -

Adverb -muktimaṇḍapam -muktimaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria