Declension table of ?muktikāntavilāsa

Deva

MasculineSingularDualPlural
Nominativemuktikāntavilāsaḥ muktikāntavilāsau muktikāntavilāsāḥ
Vocativemuktikāntavilāsa muktikāntavilāsau muktikāntavilāsāḥ
Accusativemuktikāntavilāsam muktikāntavilāsau muktikāntavilāsān
Instrumentalmuktikāntavilāsena muktikāntavilāsābhyām muktikāntavilāsaiḥ muktikāntavilāsebhiḥ
Dativemuktikāntavilāsāya muktikāntavilāsābhyām muktikāntavilāsebhyaḥ
Ablativemuktikāntavilāsāt muktikāntavilāsābhyām muktikāntavilāsebhyaḥ
Genitivemuktikāntavilāsasya muktikāntavilāsayoḥ muktikāntavilāsānām
Locativemuktikāntavilāse muktikāntavilāsayoḥ muktikāntavilāseṣu

Compound muktikāntavilāsa -

Adverb -muktikāntavilāsam -muktikāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria