Declension table of muktikṣetra

Deva

NeuterSingularDualPlural
Nominativemuktikṣetram muktikṣetre muktikṣetrāṇi
Vocativemuktikṣetra muktikṣetre muktikṣetrāṇi
Accusativemuktikṣetram muktikṣetre muktikṣetrāṇi
Instrumentalmuktikṣetreṇa muktikṣetrābhyām muktikṣetraiḥ
Dativemuktikṣetrāya muktikṣetrābhyām muktikṣetrebhyaḥ
Ablativemuktikṣetrāt muktikṣetrābhyām muktikṣetrebhyaḥ
Genitivemuktikṣetrasya muktikṣetrayoḥ muktikṣetrāṇām
Locativemuktikṣetre muktikṣetrayoḥ muktikṣetreṣu

Compound muktikṣetra -

Adverb -muktikṣetram -muktikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria