Declension table of ?muktīśvara

Deva

MasculineSingularDualPlural
Nominativemuktīśvaraḥ muktīśvarau muktīśvarāḥ
Vocativemuktīśvara muktīśvarau muktīśvarāḥ
Accusativemuktīśvaram muktīśvarau muktīśvarān
Instrumentalmuktīśvareṇa muktīśvarābhyām muktīśvaraiḥ muktīśvarebhiḥ
Dativemuktīśvarāya muktīśvarābhyām muktīśvarebhyaḥ
Ablativemuktīśvarāt muktīśvarābhyām muktīśvarebhyaḥ
Genitivemuktīśvarasya muktīśvarayoḥ muktīśvarāṇām
Locativemuktīśvare muktīśvarayoḥ muktīśvareṣu

Compound muktīśvara -

Adverb -muktīśvaram -muktīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria