Declension table of ?muktaśaiśavā

Deva

FeminineSingularDualPlural
Nominativemuktaśaiśavā muktaśaiśave muktaśaiśavāḥ
Vocativemuktaśaiśave muktaśaiśave muktaśaiśavāḥ
Accusativemuktaśaiśavām muktaśaiśave muktaśaiśavāḥ
Instrumentalmuktaśaiśavayā muktaśaiśavābhyām muktaśaiśavābhiḥ
Dativemuktaśaiśavāyai muktaśaiśavābhyām muktaśaiśavābhyaḥ
Ablativemuktaśaiśavāyāḥ muktaśaiśavābhyām muktaśaiśavābhyaḥ
Genitivemuktaśaiśavāyāḥ muktaśaiśavayoḥ muktaśaiśavānām
Locativemuktaśaiśavāyām muktaśaiśavayoḥ muktaśaiśavāsu

Adverb -muktaśaiśavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria