Declension table of ?muktavyāpāra

Deva

NeuterSingularDualPlural
Nominativemuktavyāpāram muktavyāpāre muktavyāpārāṇi
Vocativemuktavyāpāra muktavyāpāre muktavyāpārāṇi
Accusativemuktavyāpāram muktavyāpāre muktavyāpārāṇi
Instrumentalmuktavyāpāreṇa muktavyāpārābhyām muktavyāpāraiḥ
Dativemuktavyāpārāya muktavyāpārābhyām muktavyāpārebhyaḥ
Ablativemuktavyāpārāt muktavyāpārābhyām muktavyāpārebhyaḥ
Genitivemuktavyāpārasya muktavyāpārayoḥ muktavyāpārāṇām
Locativemuktavyāpāre muktavyāpārayoḥ muktavyāpāreṣu

Compound muktavyāpāra -

Adverb -muktavyāpāram -muktavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria