Declension table of ?muktavyāpāra

Deva

MasculineSingularDualPlural
Nominativemuktavyāpāraḥ muktavyāpārau muktavyāpārāḥ
Vocativemuktavyāpāra muktavyāpārau muktavyāpārāḥ
Accusativemuktavyāpāram muktavyāpārau muktavyāpārān
Instrumentalmuktavyāpāreṇa muktavyāpārābhyām muktavyāpāraiḥ muktavyāpārebhiḥ
Dativemuktavyāpārāya muktavyāpārābhyām muktavyāpārebhyaḥ
Ablativemuktavyāpārāt muktavyāpārābhyām muktavyāpārebhyaḥ
Genitivemuktavyāpārasya muktavyāpārayoḥ muktavyāpārāṇām
Locativemuktavyāpāre muktavyāpārayoḥ muktavyāpāreṣu

Compound muktavyāpāra -

Adverb -muktavyāpāram -muktavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria