Declension table of ?muktavasana

Deva

NeuterSingularDualPlural
Nominativemuktavasanam muktavasane muktavasanāni
Vocativemuktavasana muktavasane muktavasanāni
Accusativemuktavasanam muktavasane muktavasanāni
Instrumentalmuktavasanena muktavasanābhyām muktavasanaiḥ
Dativemuktavasanāya muktavasanābhyām muktavasanebhyaḥ
Ablativemuktavasanāt muktavasanābhyām muktavasanebhyaḥ
Genitivemuktavasanasya muktavasanayoḥ muktavasanānām
Locativemuktavasane muktavasanayoḥ muktavasaneṣu

Compound muktavasana -

Adverb -muktavasanam -muktavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria