Declension table of ?muktavasana

Deva

MasculineSingularDualPlural
Nominativemuktavasanaḥ muktavasanau muktavasanāḥ
Vocativemuktavasana muktavasanau muktavasanāḥ
Accusativemuktavasanam muktavasanau muktavasanān
Instrumentalmuktavasanena muktavasanābhyām muktavasanaiḥ muktavasanebhiḥ
Dativemuktavasanāya muktavasanābhyām muktavasanebhyaḥ
Ablativemuktavasanāt muktavasanābhyām muktavasanebhyaḥ
Genitivemuktavasanasya muktavasanayoḥ muktavasanānām
Locativemuktavasane muktavasanayoḥ muktavasaneṣu

Compound muktavasana -

Adverb -muktavasanam -muktavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria