Declension table of ?muktasvāmin

Deva

MasculineSingularDualPlural
Nominativemuktasvāmī muktasvāminau muktasvāminaḥ
Vocativemuktasvāmin muktasvāminau muktasvāminaḥ
Accusativemuktasvāminam muktasvāminau muktasvāminaḥ
Instrumentalmuktasvāminā muktasvāmibhyām muktasvāmibhiḥ
Dativemuktasvāmine muktasvāmibhyām muktasvāmibhyaḥ
Ablativemuktasvāminaḥ muktasvāmibhyām muktasvāmibhyaḥ
Genitivemuktasvāminaḥ muktasvāminoḥ muktasvāminām
Locativemuktasvāmini muktasvāminoḥ muktasvāmiṣu

Compound muktasvāmi -

Adverb -muktasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria