Declension table of ?muktasaṅgā

Deva

FeminineSingularDualPlural
Nominativemuktasaṅgā muktasaṅge muktasaṅgāḥ
Vocativemuktasaṅge muktasaṅge muktasaṅgāḥ
Accusativemuktasaṅgām muktasaṅge muktasaṅgāḥ
Instrumentalmuktasaṅgayā muktasaṅgābhyām muktasaṅgābhiḥ
Dativemuktasaṅgāyai muktasaṅgābhyām muktasaṅgābhyaḥ
Ablativemuktasaṅgāyāḥ muktasaṅgābhyām muktasaṅgābhyaḥ
Genitivemuktasaṅgāyāḥ muktasaṅgayoḥ muktasaṅgānām
Locativemuktasaṅgāyām muktasaṅgayoḥ muktasaṅgāsu

Adverb -muktasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria