Declension table of ?muktasaṅga

Deva

NeuterSingularDualPlural
Nominativemuktasaṅgam muktasaṅge muktasaṅgāni
Vocativemuktasaṅga muktasaṅge muktasaṅgāni
Accusativemuktasaṅgam muktasaṅge muktasaṅgāni
Instrumentalmuktasaṅgena muktasaṅgābhyām muktasaṅgaiḥ
Dativemuktasaṅgāya muktasaṅgābhyām muktasaṅgebhyaḥ
Ablativemuktasaṅgāt muktasaṅgābhyām muktasaṅgebhyaḥ
Genitivemuktasaṅgasya muktasaṅgayoḥ muktasaṅgānām
Locativemuktasaṅge muktasaṅgayoḥ muktasaṅgeṣu

Compound muktasaṅga -

Adverb -muktasaṅgam -muktasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria