Declension table of ?muktasaṅga

Deva

MasculineSingularDualPlural
Nominativemuktasaṅgaḥ muktasaṅgau muktasaṅgāḥ
Vocativemuktasaṅga muktasaṅgau muktasaṅgāḥ
Accusativemuktasaṅgam muktasaṅgau muktasaṅgān
Instrumentalmuktasaṅgena muktasaṅgābhyām muktasaṅgaiḥ muktasaṅgebhiḥ
Dativemuktasaṅgāya muktasaṅgābhyām muktasaṅgebhyaḥ
Ablativemuktasaṅgāt muktasaṅgābhyām muktasaṅgebhyaḥ
Genitivemuktasaṅgasya muktasaṅgayoḥ muktasaṅgānām
Locativemuktasaṅge muktasaṅgayoḥ muktasaṅgeṣu

Compound muktasaṅga -

Adverb -muktasaṅgam -muktasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria