Declension table of ?muktasaṃśayā

Deva

FeminineSingularDualPlural
Nominativemuktasaṃśayā muktasaṃśaye muktasaṃśayāḥ
Vocativemuktasaṃśaye muktasaṃśaye muktasaṃśayāḥ
Accusativemuktasaṃśayām muktasaṃśaye muktasaṃśayāḥ
Instrumentalmuktasaṃśayayā muktasaṃśayābhyām muktasaṃśayābhiḥ
Dativemuktasaṃśayāyai muktasaṃśayābhyām muktasaṃśayābhyaḥ
Ablativemuktasaṃśayāyāḥ muktasaṃśayābhyām muktasaṃśayābhyaḥ
Genitivemuktasaṃśayāyāḥ muktasaṃśayayoḥ muktasaṃśayānām
Locativemuktasaṃśayāyām muktasaṃśayayoḥ muktasaṃśayāsu

Adverb -muktasaṃśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria