Declension table of ?muktasaṃśaya

Deva

NeuterSingularDualPlural
Nominativemuktasaṃśayam muktasaṃśaye muktasaṃśayāni
Vocativemuktasaṃśaya muktasaṃśaye muktasaṃśayāni
Accusativemuktasaṃśayam muktasaṃśaye muktasaṃśayāni
Instrumentalmuktasaṃśayena muktasaṃśayābhyām muktasaṃśayaiḥ
Dativemuktasaṃśayāya muktasaṃśayābhyām muktasaṃśayebhyaḥ
Ablativemuktasaṃśayāt muktasaṃśayābhyām muktasaṃśayebhyaḥ
Genitivemuktasaṃśayasya muktasaṃśayayoḥ muktasaṃśayānām
Locativemuktasaṃśaye muktasaṃśayayoḥ muktasaṃśayeṣu

Compound muktasaṃśaya -

Adverb -muktasaṃśayam -muktasaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria