Declension table of ?muktaphūtkāra

Deva

MasculineSingularDualPlural
Nominativemuktaphūtkāraḥ muktaphūtkārau muktaphūtkārāḥ
Vocativemuktaphūtkāra muktaphūtkārau muktaphūtkārāḥ
Accusativemuktaphūtkāram muktaphūtkārau muktaphūtkārān
Instrumentalmuktaphūtkāreṇa muktaphūtkārābhyām muktaphūtkāraiḥ muktaphūtkārebhiḥ
Dativemuktaphūtkārāya muktaphūtkārābhyām muktaphūtkārebhyaḥ
Ablativemuktaphūtkārāt muktaphūtkārābhyām muktaphūtkārebhyaḥ
Genitivemuktaphūtkārasya muktaphūtkārayoḥ muktaphūtkārāṇām
Locativemuktaphūtkāre muktaphūtkārayoḥ muktaphūtkāreṣu

Compound muktaphūtkāra -

Adverb -muktaphūtkāram -muktaphūtkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria