Declension table of ?muktamūrdhajā

Deva

FeminineSingularDualPlural
Nominativemuktamūrdhajā muktamūrdhaje muktamūrdhajāḥ
Vocativemuktamūrdhaje muktamūrdhaje muktamūrdhajāḥ
Accusativemuktamūrdhajām muktamūrdhaje muktamūrdhajāḥ
Instrumentalmuktamūrdhajayā muktamūrdhajābhyām muktamūrdhajābhiḥ
Dativemuktamūrdhajāyai muktamūrdhajābhyām muktamūrdhajābhyaḥ
Ablativemuktamūrdhajāyāḥ muktamūrdhajābhyām muktamūrdhajābhyaḥ
Genitivemuktamūrdhajāyāḥ muktamūrdhajayoḥ muktamūrdhajānām
Locativemuktamūrdhajāyām muktamūrdhajayoḥ muktamūrdhajāsu

Adverb -muktamūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria