Declension table of ?muktacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativemuktacintāmaṇiḥ muktacintāmaṇī muktacintāmaṇayaḥ
Vocativemuktacintāmaṇe muktacintāmaṇī muktacintāmaṇayaḥ
Accusativemuktacintāmaṇim muktacintāmaṇī muktacintāmaṇīn
Instrumentalmuktacintāmaṇinā muktacintāmaṇibhyām muktacintāmaṇibhiḥ
Dativemuktacintāmaṇaye muktacintāmaṇibhyām muktacintāmaṇibhyaḥ
Ablativemuktacintāmaṇeḥ muktacintāmaṇibhyām muktacintāmaṇibhyaḥ
Genitivemuktacintāmaṇeḥ muktacintāmaṇyoḥ muktacintāmaṇīnām
Locativemuktacintāmaṇau muktacintāmaṇyoḥ muktacintāmaṇiṣu

Compound muktacintāmaṇi -

Adverb -muktacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria