Declension table of ?muktacetasā

Deva

FeminineSingularDualPlural
Nominativemuktacetasā muktacetase muktacetasāḥ
Vocativemuktacetase muktacetase muktacetasāḥ
Accusativemuktacetasām muktacetase muktacetasāḥ
Instrumentalmuktacetasayā muktacetasābhyām muktacetasābhiḥ
Dativemuktacetasāyai muktacetasābhyām muktacetasābhyaḥ
Ablativemuktacetasāyāḥ muktacetasābhyām muktacetasābhyaḥ
Genitivemuktacetasāyāḥ muktacetasayoḥ muktacetasānām
Locativemuktacetasāyām muktacetasayoḥ muktacetasāsu

Adverb -muktacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria