Declension table of ?muktacakṣus

Deva

NeuterSingularDualPlural
Nominativemuktacakṣuḥ muktacakṣuṣī muktacakṣūṃṣi
Vocativemuktacakṣuḥ muktacakṣuṣī muktacakṣūṃṣi
Accusativemuktacakṣuḥ muktacakṣuṣī muktacakṣūṃṣi
Instrumentalmuktacakṣuṣā muktacakṣurbhyām muktacakṣurbhiḥ
Dativemuktacakṣuṣe muktacakṣurbhyām muktacakṣurbhyaḥ
Ablativemuktacakṣuṣaḥ muktacakṣurbhyām muktacakṣurbhyaḥ
Genitivemuktacakṣuṣaḥ muktacakṣuṣoḥ muktacakṣuṣām
Locativemuktacakṣuṣi muktacakṣuṣoḥ muktacakṣuḥṣu

Compound muktacakṣus -

Adverb -muktacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria