Declension table of ?muktacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativemuktacakṣuṣā muktacakṣuṣe muktacakṣuṣāḥ
Vocativemuktacakṣuṣe muktacakṣuṣe muktacakṣuṣāḥ
Accusativemuktacakṣuṣām muktacakṣuṣe muktacakṣuṣāḥ
Instrumentalmuktacakṣuṣayā muktacakṣuṣābhyām muktacakṣuṣābhiḥ
Dativemuktacakṣuṣāyai muktacakṣuṣābhyām muktacakṣuṣābhyaḥ
Ablativemuktacakṣuṣāyāḥ muktacakṣuṣābhyām muktacakṣuṣābhyaḥ
Genitivemuktacakṣuṣāyāḥ muktacakṣuṣayoḥ muktacakṣuṣāṇām
Locativemuktacakṣuṣāyām muktacakṣuṣayoḥ muktacakṣuṣāsu

Adverb -muktacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria