Declension table of ?muktāvaliprabhā

Deva

FeminineSingularDualPlural
Nominativemuktāvaliprabhā muktāvaliprabhe muktāvaliprabhāḥ
Vocativemuktāvaliprabhe muktāvaliprabhe muktāvaliprabhāḥ
Accusativemuktāvaliprabhām muktāvaliprabhe muktāvaliprabhāḥ
Instrumentalmuktāvaliprabhayā muktāvaliprabhābhyām muktāvaliprabhābhiḥ
Dativemuktāvaliprabhāyai muktāvaliprabhābhyām muktāvaliprabhābhyaḥ
Ablativemuktāvaliprabhāyāḥ muktāvaliprabhābhyām muktāvaliprabhābhyaḥ
Genitivemuktāvaliprabhāyāḥ muktāvaliprabhayoḥ muktāvaliprabhāṇām
Locativemuktāvaliprabhāyām muktāvaliprabhayoḥ muktāvaliprabhāsu

Adverb -muktāvaliprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria